bhairav kavach Things To Know Before You Buy

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं



 



कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥



पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा click here

वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page