A Review Of bhairav kavach

Wiki Article

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥









यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

मियन्ते साधका येन विना श्मशानभूमिषु।

ॐ हृीं विश्वनाध: सदा पातु सर्वाँगम मम सर्वधा



रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं

पूर्वस्यामसितांगो here मां दिशि रक्षतु सर्वदा

Report this wiki page